अमृताभियानम्

- अमरवीरस्मरणम्

"अमृतमहोत्सवः" इति निर्दिष्टं भारतस्वतन्त्रतायाः पञ्चसप्ततितमं वार्षिकोत्सवं पुरस्कृत्य संस्कृतभारती USA, Canada, UK इत्येतैः कार्यकर्तृभिः इदम् अमृताभियानम् उपकल्पितम् आसीत् । अस्य महाकार्यक्रमस्य घोषवाक्यम् अमृताभियानम् -- अमरवीरस्मरणम् इति कल्पितम् अवर्तत । तङ्गतया बहुविधाः उपक्रमाः आरब्धाः आसन् । यथा -


  • भाषणमाला

  • देशभक्तिगीतवर्गः

  • पुस्तकपठनम्

  • काव्यपठनम्

  • लेखनाभियानम्

भाषणमाला

स्वातन्त्र्यसङ्ग्रामस्य वीरगाथानां श्रवणम् ।

देशभक्तिगीतानि

भावगर्भितानां गीतानां शिक्षणम्



भारतभारती-पुस्तकानां पठनम्

वीरगाथानाम् अध्ययनम्



प्रतिपच्चन्द्ररेखेव वर्धिष्णुर्विश्ववन्दिता।

शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते॥

शिवभारतपठनम्

शिवराजस्य आदेशेन रचितं तत्समकालीनं काव्यम् । पुस्तकम् अत्र लभ्यते - शिवभारतम्


पिपठिषवः praudha@sbusa.org इत्यत्र सम्पर्कं कुर्वन्तु ।

अमृताभियाने वीरगाथाः

वीरगाथाः विशिष्य अज्ञातयोद्धॄन् अधिकृत्य लेखनाभ्यासः


लेखाः praudha@sbusa.org प्रति प्रेष्यन्ताम्

Befitting a year-long program, a weeklong conclusion ceremony to coincide with Vishwa-Samskrita-Dinam

All events were streamed live on our YouTube channel - http://youtube.com/samskritabharatiusa

Sun Aug 7th 1100am ET - Speech on “Contribution of Youth During Freedom Struggle”

Mon Aug 8th 900pm ET - Entertainment based on Patriotic Songs in Samskritam

Tue Aug 9th 900pm ET - Flash Quiz for All

Wed Aug 10th 900pm ET - मम मूलं भारतम् - a program for young people 12-28 age group

Thu Aug 11th 900pm ET - विश्वसंस्कृतदिनोत्सवः - World Samskrit Day Celebration

Fri Aug 12th 900pm ET - Summary of Biographies of Freedom Fighters - a presentation by SAFL-Students

Sat Aug 13th 1200 noon ET and 800pm ET - Kahoot-Game for All 12n ET , 8p ET

Sun Aug 14th 1100am ET - Final concluding event “विश्वगुरुः भारतम्”