किं नाम अमृताभियानम् ?

अमृतमहोत्सवः इति निर्दिष्टं भारतस्वतन्त्रतायाः पञ्चसप्ततितमं वार्षिकोत्सवं पुरस्कृत्य संस्कृतभारती USA, Canada, UK इत्येतैः कार्यकर्तृभिः इदम् अमृताभियानम् उपकल्पितम् आसीत् । अस्य महाकार्यक्रमस्य अङ्गतया बहुविधाः उपक्रमाः आरब्धाः आसन्


आदावेव प्रश्नः भवेत् “कुतः भारतदेशस्य स्वातन्त्र्य-महोत्सवः अमेरिका केनडा इङ्ग्लाण्ड् इत्येतेषु देशेषु वर्तमानस्य भाषासेवापर-सङ्घटनस्य अभियानोद्देश्यः भवति ?” इति । सनातनस्य विश्वप्राणभूतस्य धर्मस्य आलवालं भारतं सहस्राधिकानि वर्षाणि परेषां क्रूराणां धनलोभिनां महत्त्वाकाङ्क्षिणाम् आक्रान्तॄणां पालने बद्धम् अभवत् । तेन धर्मस्य महती ग्लानिः सञ्जाता । भारतस्य विश्वमङ्गलरचना-क्षमताऽपि बन्दित्वबाधं गता अभवत् । स्वातन्त्र्यप्राप्तेः परमपि भारतस्य वास्तविकचरित्रस्य परिचयः, तस्य आत्मभूतस्य धर्मस्य अनुभवः वा भारतीयैरेव न प्राप्तः इव दशाब्दानां कालः वृथा व्यतीतः ।


दिष्ट्या सा स्थितिः परिवर्तमाना दृश्यते अधुना । भारते तद्बहिश्च वर्तमानाः वयं भारतमूलाः सन्ततयः प्रपञ्चज्ञाः विविधक्षेत्रेषु निपुणाश्च जाताः । स्वप्रयत्नैः ऋषीणामाशीर्वादबलेन च विश्वस्य आदरपात्रं गौरवास्पदञ्च अभवाम वयम् । तादृशाः वयम् अस्माकं चरित्रं परम्पराञ्च जिज्ञासमानाः संस्कृतेः रक्षणकार्ये यावच्छक्ति यतामहे । यम् अमृतमहोत्सवः “अमृतस्य पुत्राः” इति वेदेन आहूयमानानां सनातनधर्म-अनुयायिनां भारतमूलानाम् अस्माकं समेषामपि हृदयानि फुल्लयति । संस्कृतिपोषणकार्यं प्रभाववत्तरं कर्तुम् अस्मान् प्रेरयति । अतः वयं सर्वे सुरभारतीसमुपासकाः अस्य पुण्यावसरस्य आचरणे भृशम् अमोदामहि


अस्माकं चिन्तनम् एतेषु विषयेषु प्रवर्तेत - भारतस्य विशिष्टं तत्त्वं किम् ? भारतस्य कीदृशं वैभवम् आसीत् यस्य लोलत्वेन बर्बराः वारं वारम् एतां पुण्यभूमिम् आक्रान्तुं प्रायतन्त ? कथं कुतश्च अस्याः धर्मधरण्याः दास्यत्वं सम्प्राप्तम् ? के ते तस्याः वीरपुत्राः शूरपुत्र्यश्च आसन् ये मातुः दास्यबाधाम् असहमानाः, सत्सु बहुषु कष्टेषु प्राणान् अपि पणीकृत्य भौतिकं वैचारिकं च युद्धम् अकुर्वन् ? काः तेषां गाथाः ? के तासामुपदेशाः ? कथं भारतम् अतः परं सर्वदा स्वतत्रः देशः तिष्ठेत्, भविष्यत्काले च पुनः कदापि पारतन्त्र्यस्य अन्धकारं न प्रविशेत् ? कथं पूर्ववैभवं पुनः सम्प्राप्येत ? तदर्थम् अस्माभिः किं कार्यम् ? इत्येवं विचारमथनपुरस्सरम् अध्ययनं भवेत् । अस्माकं पठनस्य पाठनस्य च एताः गाथाः, एते विचाराः, एतदन्तर्मथनम्, इदं तपश्च भूमिकाः भवेयुः

यद्यपि स्थूलरीत्या वयं सर्वेऽपि भारतस्य चरित्रं जानीमः तथापि बहवः वीराः तेषां शौर्यगाथाश्च अस्मासु बहुभिः अज्ञाताः सन्ति । इदं सर्वं लक्षीकृत्य एतदभियानस्य घोषवाक्यम् अमृताभियानम् -- अमरवीरस्मरणम् इति कल्पितम् अवर्तत । तदङ्गत्वेन भाषणमालेत्यादीनि कार्याणि आयोजितानि आसन्


अमृताभियाने व्यक्तिशः कर्तुं योग्यानि कानिचन कार्याणि -

  • भाषणमाला-श्रवणम्

  • भारतभारती-पुस्तकानां पठनम्

  • शिवभारतादीनां ग्रन्थानां पठनम्

  • देशभक्तानां पुस्तकानां पठनम्

  • देशभक्तानां पुस्तकानां वितरणम्

  • वीरगाथानां लेखनम्

  • वीरगाथानाम् अनुवादः

  • पठितं लिखितं चेत्यधिकृत्य सहपाठिभिः चर्चा

  • पठितं लिखितं चेत्यधिकृत्य भाषणानि

  • रूपकाणां लेखनम्

  • रूपकाणां प्रदर्शनम्

  • देशभक्तिगीतानां वर्गे भागवहनम्

  • देशभक्तिगीतवर्गस्य प्रचारः

  • पद्यरचना, गीतरचना

  • उपरितनेषु सर्वेषु कार्येषु अन्येषां प्रेरणम्, योजनम् च

  • भारतोन्नतिविषयकं चिन्तनम्, चर्चा च


भारतसर्वकारस्य अमृतमहोत्सवः इति जालपुटम् अत्र अधिगन्तुं शक्यम् ।