अधस्तनानि पुस्तकानि संस्कृतभारत्याः पुस्तकभाण्डारे लभ्यन्ते । एतान्यधिकृत्य पठनम्, भाषावर्गेषु चर्चा, रूपकादिनिर्माणम्, रूपकप्रदर्शनम् इत्यादीनि कानिचन कार्याणि साधनयोग्यानि । एषा आवलिः सूचकमात्रमेव, भाण्डारे इतोऽपि बहूनि पुस्तकानि उपलभ्यानि सन्ति ।
प्रणम्याः मातृदेवताः
प्रेरणादीपः
चन्द्रगुप्त
युगावतारः
धर्मभास्कर
बालानां विवेकानन्दः
हुतात्मा पद्मिनी
समर्थः रामदासः
खण्डोबल्लाल
मेघवाहनः
विवेकानन्दस्य वीरवाणी
स्वामिविवेकानन्दः नवयुगशिल्पी
असमस्य ऐतिहासिक्यः कथाः
विवेकानदस्य विचारसौन्दर्यम्
प्रबुद्धात्मा
भारतं तस्य समस्याश्च
उत्तिष्ठत जाग्रत
स्वामिविवेकानन्दः (चित्रकथाः)
युगपुरुषः
विवेकरत्नानि
देशहत्या
श्रीमाता भारतञ्च
केशव-बलिराम-हेडगेवारः
कर्मयोगी राष्ट्रभक्तः बाबासाहेब-आप्टे
राष्ट्रनायकः डा. अम्बेडकरः
क्रान्तिवीरः भगतसिंहः